• आशीर्वादः

  • Nov 24 2024
  • Length: 4 mins
  • Podcast

आशीर्वादः

  • Summary

  • रामकृष्णपरमहंसस्य पत्नी शारदादेवी सर्वजनवत्सला आसीत् । एकदा एका महिला तां द्रष्टुं आगता । सा शारदादेवीं अवदत्, "मम पतिः कश्चित् वैद्यः, सः धनं सम्पादयतु इति आशीर्वादं कुरुतु ।" शारदादेवी विचार्य अवदत्, "अहम् आशीर्वादं कर्तुं न समर्था ।" कारणे पृष्टे शारदादेवी उक्तवती, "धनं प्राप्यते चेत् सुखं न लभ्यते । अनेके जनाः धनवन्तः अपि दुःखिताः सन्ति ।" अन्यच्च "यदि तव पतिः धनं सम्पादयेत्, तर्हि रोगिणां सङ्ख्या वर्धिष्यते । अहं सदा प्रार्थये 'सर्वे सन्तु निरामयाः' इति । एतम् आशयं तस्मिन् आशीर्वादे प्रकटयितुं न शक्नोमि । किन्तु अहं तव सुखं, निरामयतां च प्रार्थये, तदर्थम् आशीर्वादं करोमि ।" अतः शारदादेव्याः आशीर्वादं प्राप्य सा महिला ततः निर्गता ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    shardadevi was the wife of Ramakrishna Paramahamsa. One day a woman came to see Sharadadevi and said "My husband is a doctor; please bless him so that he can earn money. Sharadadevi thought and said, "I am not able to bless. The woman asked, "Why?" Sharda Devi said, "There is no happiness without money." Many people are rich and still not happy. "The second reason Sharadadevi said," If your husband earns money, the number of patients will increase. I always pray for everyone to be happy. I cannot express this hope in that blessing. But I will pray for your happiness and well-being, and I will bless you. "So, after getting the blessings of Sharadadevi, the woman left.

    Show More Show Less

What listeners say about आशीर्वादः

Average Customer Ratings

Reviews - Please select the tabs below to change the source of reviews.

In the spirit of reconciliation, Audible acknowledges the Traditional Custodians of country throughout Australia and their connections to land, sea and community. We pay our respect to their elders past and present and extend that respect to all Aboriginal and Torres Strait Islander peoples today.