• शत्रुणापि प्रशंसितः लाचितः

  • Nov 25 2024
  • Length: 6 mins
  • Podcast

शत्रुणापि प्रशंसितः लाचितः

  • Summary

  • असमे चक्रधरसिंहस्य शासने लाचितवराफुकनः सेनापतिः आसीत् । दिल्लीनगरस्थः औरङ्गजेबः असमस्य वशीकरणं लक्ष्यीकृतवान् । लाचितः गुवाहाटीसमीपे दुर्गस्य निर्माणस्य आदेशं दत्तवान् । सः सर्वदा सैनिकान् प्रेरयति स्म । ज्वरपीडितः अपि लाचितः औरङ्गजेबस्य सेनापतिं रामसिंहं पराजितवान् इत्यतः तस्य शौर्यं सर्वे सादरं स्मरन्ति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Lachit Varaphukan was army commander of Chakradhar Singh. Delhi ruler Aurangzeb aimed to subjugate Assam. Lachit ordered the construction of a fort near Guwahati for defense. He always uses to inspire the soldiers. Despite suffering from fever, Lachit, defeated Ram Singh, a commander of Aurangzeb. Lachit Varaphukan became a symbol of bravery in Indian history,

    Show More Show Less

What listeners say about शत्रुणापि प्रशंसितः लाचितः

Average Customer Ratings

Reviews - Please select the tabs below to change the source of reviews.

In the spirit of reconciliation, Audible acknowledges the Traditional Custodians of country throughout Australia and their connections to land, sea and community. We pay our respect to their elders past and present and extend that respect to all Aboriginal and Torres Strait Islander peoples today.